Home > Stotras > Sri Ganesha Stotras > श्री ऋणहर्तृ गणेश स्तोत्रम् (Runa Hartru Ganesha Stotram)

श्री ऋणहर्तृ गणेश स्तोत्रम् (Runa Hartru Ganesha Stotram)

श्री ऋणहर्तृ गणेश स्तोत्रम् (Runa Hartru Ganesha Stotram)- Sri Ganesha Stotras

Runa Hartru Ganesha Stotram

सृष्ट्यादौ ब्रह्मणा सम्यक्पूजितः फलसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ १ ॥

त्रिपुरस्य वधात्पूर्वं शम्भुना सम्यगर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २ ॥

हिरण्यकशिप्वादीनां वधार्थे विष्णुनार्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३ ॥

महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४ ॥

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५ ॥

भास्करेण गणेशो हि पूजितश्छविसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६ ॥

शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७ ॥

पालनाय स्वतपसां विश्वामित्रेण पूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८ ॥

इदं ऋणहरस्तोत्रं तीव्रदारिद्र्यनाशनम् ।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥ ९ ॥

दारिद्र्याद्दारुणान्मुक्तः कुबेरसम्पदं व्रजेत् ।
फडन्तोऽयं महामन्त्रः सार्थपञ्चदशाक्षरः ॥ १० ॥

ओं गणेश ऋणं छिन्दि वरेण्यं हुं नमः फट् ।
इमं मन्त्रं पठेदन्ते ततश्च शुचिभावनः ॥ ११ ॥

एकविंशतिसङ्ख्याभिः पुरश्चरणमीरितम् ।
सहस्रावर्तनात्सम्यक् षण्मासं प्रियतां व्रजेत् ॥ १२ ॥

बृहस्पतिसमो ज्ञाने धने धनपतिर्भवेत् ।
अस्यैवायुतसङ्ख्याभिः पुरश्चरणमीरितम् ॥ १३ ॥

लक्षमावर्तनात्सम्यग्वाञ्छितं फलमाप्नुयात् ।
भूतप्रेतपिशाचानां नाशनं स्मृतिमात्रतः ॥ १४ ॥

More Ganapati Stotram

You may also like
श्री ऋणविमोचन महागणपति स्तोत्रम् (Runa Vimochana Ganapati Stotram)
श्री गजानन स्तोत्रम् (Sri Gajanana stotram)
श्री एकदन्त स्तोत्रम् (Sri Ekadanta stotram)

Leave a Reply