श्री ऋणविमोचन महागणपति स्तोत्रम् (Runa Vimochana Ganapati Stotram)

श्री ऋणविमोचन महागणपति स्तोत्रम् (Runa Vimochana Ganapati Stotram) Runa Vimochana Ganapati Stotram स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् ।षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥ १ ॥ एकाक्षरं ह्येकदन्तं एकं ब्रह्म सनातनम् ।एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ २ ॥ महागणपतिं देवं महासत्त्वं महाबलम् ।महाविघ्नहरं शम्भोः नमामि ऋणमुक्तये ॥ ३ ॥ कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये ॥ ४...
Read More

श्री गजानन स्तोत्रम् (Sri Gajanana stotram)

श्री गजानन स्तोत्रम् (Sri Gajanana stotram)- Sri Ganesha Stotras Sri Gajanana stotram देवर्षय ऊचुः ।विदेहरूपं भवबन्धहारंसदा स्वनिष्ठं स्वसुखप्रदं तम् ।अमेयसाङ्ख्येन च लभ्यमीशंगजाननं भक्तियुता भजामः ॥ १ ॥ मुनीन्द्रवन्द्यं विधिबोधहीनंसुबुद्धिदं बुद्धिधरं प्रशान्तम् ।विकालहीनं सकलान्तगं वैगजाननं भक्तियुता भजामः ॥ २ ॥ अमेयरूपं हृदि संस्थितं तंब्रह्माहमेकं भ्रमनाशकारम् ।अनादिमध्यान्तमपाररूपंगजाननं भक्तियुता भजामः ॥ ३ ॥ जगत्प्रमाणं जगदीशमेव--मगम्यमाद्यं जगदादिहीनम् ।अनात्मनां मोहप्रदं...
Read More

श्री एकदन्त स्तोत्रम् (Sri Ekadanta stotram)

श्री एकदन्त स्तोत्रम् (Sri Ekadanta stotram)- Sri Ganesha Stotras Sri Ekadanta stotram गृत्समद उवाच ।मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः ।भृग्वादयश्च योगीन्द्रा एकदन्तं समाययुः ॥ १ ॥ प्रणम्य तं प्रपूज्याऽऽदौ पुनस्ते नेमुरादरात् ।तुष्टुवुर्हर्षसम्युक्ता एकदन्तं गजाननम् ॥ २ ॥ देवर्षय ऊचुः ।सदात्मरूपं सकलादिभूत--ममायिनं सोऽहमचिन्त्यबोधम् ।अथादिमध्यान्तविहीनमेकंतमेकदन्तं शरणं व्रजामः ॥ ३ ॥ अनन्तचिद्रूपमयं गणेश--मभेदभेदादिविहीनमाद्यम् ।हृदि प्रकाशस्य धरं स्वधीस्थंतमेकदन्तं...
Read More

श्री ऋणहर्तृ गणेश स्तोत्रम् (Runa Hartru Ganesha Stotram)

श्री ऋणहर्तृ गणेश स्तोत्रम् (Runa Hartru Ganesha Stotram)- Sri Ganesha Stotras Runa Hartru Ganesha Stotram सृष्ट्यादौ ब्रह्मणा सम्यक्पूजितः फलसिद्धये ।सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ १ ॥ त्रिपुरस्य वधात्पूर्वं शम्भुना सम्यगर्चितः ।सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २ ॥ हिरण्यकशिप्वादीनां वधार्थे विष्णुनार्चितः ।सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३ ॥ महिषस्य वधे देव्या गणनाथः प्रपूजितः...
Read More

उच्छिष्ट गणपति स्तोत्रम् (Ucchista Ganapati Stotram)

उच्छिष्ट गणपति स्तोत्रम् (Ucchista Ganapati Stotram) Ucchista Ganapati Stotram देव्युवाच ।नमामि देवं सकलार्थदं तंसुवर्णवर्णं भुजगोपवीतम् ।गजाननं भास्करमेकदन्तंलम्बोदरं वारिभवासनं च ॥ १ ॥ केयूरिणं हारकिरीटजुष्टंचतुर्भुजं पाशवराभयानि ।सृणिं च हस्तं गणपं त्रिनेत्रंसचामरस्त्रीयुगलेन युक्तम् ॥ २ ॥ षडक्षरात्मानमनल्पभूषंमुनीश्वरैर्भार्गवपूर्वकैश्च ।संसेवितं देवमनाथकल्पंरूपं मनोज्ञं शरणं प्रपद्ये ॥ ३ ॥ वेदान्तवेद्यं जगतामधीशंदेवादिवन्द्यं सुकृतैकगम्यम् ।स्तम्बेरमास्यं ननु चन्द्रचूडंविनायकं तं शरणं प्रपद्ये ॥ ४ ॥...
Read More

अयि गिरिनन्दिनि महिषासुर मर्दिनी स्तोत्र (Mahishasura Marddini Stotram)

अयि गिरिनन्दिनि महिषासुर मर्दिनी स्तोत्र (Mahishasura Marddini Stotram) Mahishasura Marddini Stotram अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुतेगिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृतेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरतेत्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरतेदनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुतेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥ अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरतेशिखरि शिरोमणि...
Read More

श्री दुर्गा गायत्री मंत्र (Maa Durga Gayatri Mantra)

श्री दुर्गा गायत्री मंत्र (Maa Durga Gayatri Mantra) Maa Durga Gayatri Mantra ॐ महादेव्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् ।। ॐ कात्यायन्यै विद्महे,कन्याकुमार्ये च धीमहि,तन्नो दुर्गा प्रचोदयात् ।। ॐ गिरिजाय च विद्महे,शिवप्रियाय च धीमहि,तन्नो दुर्गा प्रचोदयात् ।। More Bhajan

श्री विष्णु गायत्री मंत्र (Shri Vishnu Gayatri Mantra)

श्री विष्णु गायत्री मंत्र (Shri Vishnu Gayatri Mantra) Shri Vishnu Gayatri Mantra ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नोः विष्णुः प्रचोदयात् || ॐ श्रीविष्णवे च विद्मिहे वासुदेवाय धीमहि तन्नो: विष्णुः प्रचोदयात || ॐ त्रैलोक्यमोहनाय विद्मिहे आत्मारामाय धीमहि तन्नो: विष्णुः प्रचोदयात || More Bhajan