Share This Article
Here are the full Hanuman Vadvānala Stotra (हनुमान् वद्वानल स्तोत्रम्) lyrics in Sanskrit with English
Vadvanal Stotra Lyrics
विनियोग
ॐ अस्य श्री हनुमान् वडवानल-स्तोत्र-मन्त्रस्य श्रीरामचन्द्र ऋषिः,
श्रीहनुमान् वडवानल देवता, ह्रां बीजम्, ह्रीं शक्तिं, सौं कीलकं,
मम समस्त विघ्न-दोष-निवारणार्थे, सर्व-शत्रुक्षयार्थे
सकल-राज-कुल-संमोहनार्थे, मम समस्त-रोग-प्रशमनार्थम्
आयुरारोग्यैश्वर्याऽभिवृद्धयर्थं समस्त-पाप-क्षयार्थं
श्रीसीतारामचन्द्र-प्रीत्यर्थं च हनुमद् वडवानल-स्तोत्र जपमहं करिष्ये।
ध्यान
मनोजवं मारुत-तुल्य-वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं।
वातात्मजं वानर-यूथ-मुख्यं श्रीरामदूतम् शरणं प्रपद्ये।।
ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहा-हनुमते प्रकट-पराक्रम
सकल-दिङ्मण्डल-यशोवितान-धवलीकृत-जगत-त्रितय
वज्र-देह रुद्रावतार लंकापुरीदहय उमा-अर्गल-मंत्र
उदधि-बंधन दशशिरः कृतान्तक सीताश्वसन वायु-पुत्र
अञ्जनी-गर्भ-सम्भूत श्रीराम-लक्ष्मणानन्दकर कपि-सैन्य-प्राकार
सुग्रीव-साह्यकरण पर्वतोत्पाटन कुमार-ब्रह्मचारिन् गंभीरनाद
सर्व-पाप-ग्रह-वारण-सर्व-ज्वरोच्चाटन डाकिनी-शाकिनी-विध्वंसन
ॐ ह्रां ह्रीं ॐ नमो भगवते महावीर-वीराय सर्व-दुःख निवारणाय
ग्रह-मण्डल सर्व-भूत-मण्डल सर्व-पिशाच-मण्डलोच्चाटन
भूत-ज्वर-एकाहिक-ज्वर, द्वयाहिक-ज्वर, त्र्याहिक-ज्वर
चातुर्थिक-ज्वर, संताप-ज्वर, विषम-ज्वर, ताप-ज्वर,
माहेश्वर-वैष्णव-ज्वरान् छिन्दि-छिन्दि यक्ष ब्रह्म-राक्षस
भूत-प्रेत-पिशाचान् उच्चाटय-उच्चाटय स्वाहा।
ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहा-हनुमते
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः आं हां हां हां हां
ॐ सौं एहि एहि ॐ हं ॐ हं ॐ हं ॐ हं
ॐ नमो भगवते श्रीमहा-हनुमते श्रवण-चक्षुर्भूतानां
शाकिनी डाकिनीनां विषम-दुष्टानां सर्व-विषं हर हर
आकाश-भुवनं भेदय भेदय छेदय छेदय मारय मारय
शोषय शोषय मोहय मोहय ज्वालय ज्वालय
प्रहारय प्रहारय शकल-मायां भेदय भेदय स्वाहा।
ॐ ह्रां ह्रीं ॐ नमो भगवते महा-हनुमते सर्व-ग्रहोच्चाटन
परबलं क्षोभय क्षोभय सकल-बंधन मोक्षणं कुर-कुरु
शिरः-शूल गुल्म-शूल सर्व-शूलान्निर्मूलय निर्मूलय
नागपाशानन्त-वासुकि-तक्षक-कर्कोटकालियान्
यक्ष-कुल-जगत-रात्रिञ्चर-दिवाचर-सर्पान्निर्विषं कुरु-कुरु स्वाहा।
ॐ ह्रां ह्रीं ॐ नमो भगवते महा-हनुमते
राजभय चोरभय पर-मन्त्र-पर-यन्त्र-पर-तन्त्र
पर-विद्याश्छेदय छेदय सर्व-शत्रून्नासय
नाशय असाध्यं साधय साधय हुं फट् स्वाहा।
।। इति विभीषणकृतं हनुमद् वडवानल स्तोत्रं ।।
Vadvanal Stotra Lyrics in English
Viniyoga
Oṁ Asya Śrī Hanumān Vaḍavānala-Stotra-Mantrasya Śrīrāmacandra Ṛṣiḥ |
Śrīhanumān Vaḍavānala Devatā | Hrāṁ Bījam | Hrīṁ Śaktiḥ | Sauṁ Kīlakaṁ |
Mama Samasta Vighna-Doṣa-Nivāraṇārthe, Sarva-Śatrukṣayārthe,
Sakala-Rāja-Kula-Saṁmohanārthe, Mama Samasta-Roga-Praśamanārtham,
Āyur-Ārogya-Aiśvarya-Abhivṛddhyarthaṁ, Samasta-Pāpa-Kṣayārthaṁ,
Śrī-Sītārāmacandra-Prītyarthaṁ Ca Hanumad Vaḍavānala-Stotra Japahaṁ Kariṣye ||
Dhyāna
Manojavaṁ Māruta-Tulya-Vegaṁ Jitendriyaṁ Buddhimatāṁ Variṣṭham |
Vātātmajaṁ Vānarayūtha-Mukhyaṁ Śrīrāmadūtam Śaraṇaṁ Prapadye ||
**Oṁ Hrāṁ Hrīṁ Oṁ Namo Bhagavate Śrīmahā-Hanumate Prakaṭa-Parākrama
Sakala-Diṅ-Maṇḍala-Yaśo-Vitāna-Dhavalīkṛta-Jagat-Tritaya
Vajra-Deha Rudrāvatāra Laṅkā-Purī-Dahaya Umā-Argala-Mantra
Udadhi-Bandhana Daśaśiraḥ-Kṛtāntaka Sītā-Śvasana Vāyu-Putra
Añjanī-Garbha-Sambhūta Śrī-Rāma-Lakṣmaṇānandakara Kapi-Sainya-Prākāra
Sugrīva-Sāhyakaraṇa Parvatot-Pāṭana Kumāra-Brahmacārin Gambhīranāda
Sarva-Pāpa-Graha-Vāraṇa Sarva-Jvarocchāṭana Ḍākinī-Śākinī-Vidhvansana ||
Oṁ Hrāṁ Hrīṁ Oṁ Namo Bhagavate Mahāvīra-Vīrāya Sarva-Duḥkha Nivāraṇāya
Graha-Maṇḍala Sarva-Bhūta-Maṇḍala Sarva-Piśāca-Maṇḍalocchāṭana
Bhūta-Jvara-Ekāhika-Jvara, Dvayāhika-Jvara, Tryāhika-Jvara
Cāturthika-Jvara, Santāpa-Jvara, Viṣama-Jvara, Tāpa-Jvara,
Māheśvara-Vaiṣṇava-Jvarān Chindi-Chindi Yakṣa Brahma-Rākṣasa
Bhūta-Preta-Piśācān Uccāṭaya-Uccāṭaya Svāhā ||
Oṁ Hrāṁ Hrīṁ Oṁ Namo Bhagavate Śrīmahā-Hanumate
Oṁ Hrāṁ Hrīṁ Hrūṁ Hrāiṁ Hrauṁ Hraḥ Āṁ Hāṁ Hāṁ Hāṁ Hāṁ
Oṁ Sauṁ Ehi Ehi Oṁ Haṁ Oṁ Haṁ Oṁ Haṁ Oṁ Haṁ ||
Oṁ Namo Bhagavate Śrīmahā-Hanumate Śravaṇa-Cakṣur-Bhūtānāṁ
Śākinī Ḍākinīnām Viṣama-Duṣṭānāṁ Sarva-Viṣaṁ Hara Hara
Ākāśa-Bhuvanaṁ Bhedaya Bhedaya Chedaya Chedaya Māraya Māraya
Śoṣaya Śoṣaya Mohaya Mohaya Jvālaya Jvālaya
Prahāraya Prahāraya Śakala-Māyāṁ Bhedaya Bhedaya Svāhā ||
Oṁ Hrāṁ Hrīṁ Oṁ Namo Bhagavate Mahā-Hanumate Sarva-Grahocchāṭana
Parabalaṁ Kṣobhaya Kṣobhaya Sakala-Bandhana Mokṣaṇaṁ Kuru-Kuru
Śiraḥ-Śūla Gulma-Śūla Sarva-Śūlān Nirmūlaya Nirmūlaya
Nāga-Pāśa-Ananta-Vāsuki-Takṣaka-Karkoṭa-Kāliyān
Yakṣa-Kula-Jagat-Rātriñcara-Divācara-Sarpān Nirviṣaṁ Kuru-Kuru Svāhā ||
Oṁ Hrāṁ Hrīṁ Oṁ Namo Bhagavate Mahā-Hanumate
Rājabhaya Corabhaya Para-Mantra-Para-Yantra-Para-Tantra
Para-Vidyāś Chedaya Chedaya Sarva-Śatrūn Nāśaya Nāśaya
Asādhyaṁ Sādhaya Sādhaya Huṁ Phaṭ Svāhā ||
॥ Iti Vibhīṣaṇa-Kṛtaṁ Hanumad Vaḍavānala Stotraṁ Samāptam ॥