Share This Article
Ganesha Lakshmi Stotra is a devotional hymn dedicated to Lord Ganesha and Goddess Lakshmi, the divine bestowers of wisdom, prosperity, and fortune. Reciting this stotra brings harmony, wealth, success, and removal of obstacles in life. It is especially chanted during festivals, new beginnings, and auspicious occasions to invite blessings of both deities for peace, abundance, and spiritual well-being.
Ganesha Lakshmi Stotra
ॐ नमो विघ्नराजाय सर्वसौख्यप्रदायिने |
दुष्टारिष्टाविनाशाय पराय परमात्मने || 1 ||
लम्बोदरं महावीर्यं नागयज्ञोप शोभितं |
अर्धचन्द्रधरं देवं विघ्नव्यूह विनाशनं || 2 ||
ॐ ह्रां ह्रीं ह्रं ह्रैं ह्रौं ह्रः हेरम्बाय नमो नमः |
सर्वसिद्धिप्रदोसि त्वं सिद्धिबुद्धिप्रदोभव || 3 ||
चिन्तितार्थप्रदस्त्वं हि सततं मोदकप्रियः |
सिन्दूरारुणवस्त्रेश्च पूजितो वरदायकः || 4 ||
इदं गणपतिस्तोत्रं यः पठेद भक्तिमान नरः |
तस्य देहं च गेहं च स्वयं लक्ष्मीर्न मुञ्चति || 5 ||
|| गणेश-लक्ष्मी स्तोत्र सम्पूर्णं ||